Declension table of ?bhujaṅgadamanī

Deva

FeminineSingularDualPlural
Nominativebhujaṅgadamanī bhujaṅgadamanyau bhujaṅgadamanyaḥ
Vocativebhujaṅgadamani bhujaṅgadamanyau bhujaṅgadamanyaḥ
Accusativebhujaṅgadamanīm bhujaṅgadamanyau bhujaṅgadamanīḥ
Instrumentalbhujaṅgadamanyā bhujaṅgadamanībhyām bhujaṅgadamanībhiḥ
Dativebhujaṅgadamanyai bhujaṅgadamanībhyām bhujaṅgadamanībhyaḥ
Ablativebhujaṅgadamanyāḥ bhujaṅgadamanībhyām bhujaṅgadamanībhyaḥ
Genitivebhujaṅgadamanyāḥ bhujaṅgadamanyoḥ bhujaṅgadamanīnām
Locativebhujaṅgadamanyām bhujaṅgadamanyoḥ bhujaṅgadamanīṣu

Compound bhujaṅgadamani - bhujaṅgadamanī -

Adverb -bhujaṅgadamani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria