Declension table of ?bhujaṅgabha

Deva

NeuterSingularDualPlural
Nominativebhujaṅgabham bhujaṅgabhe bhujaṅgabhāni
Vocativebhujaṅgabha bhujaṅgabhe bhujaṅgabhāni
Accusativebhujaṅgabham bhujaṅgabhe bhujaṅgabhāni
Instrumentalbhujaṅgabhena bhujaṅgabhābhyām bhujaṅgabhaiḥ
Dativebhujaṅgabhāya bhujaṅgabhābhyām bhujaṅgabhebhyaḥ
Ablativebhujaṅgabhāt bhujaṅgabhābhyām bhujaṅgabhebhyaḥ
Genitivebhujaṅgabhasya bhujaṅgabhayoḥ bhujaṅgabhānām
Locativebhujaṅgabhe bhujaṅgabhayoḥ bhujaṅgabheṣu

Compound bhujaṅgabha -

Adverb -bhujaṅgabham -bhujaṅgabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria