Declension table of ?bhujaṅgākhya

Deva

MasculineSingularDualPlural
Nominativebhujaṅgākhyaḥ bhujaṅgākhyau bhujaṅgākhyāḥ
Vocativebhujaṅgākhya bhujaṅgākhyau bhujaṅgākhyāḥ
Accusativebhujaṅgākhyam bhujaṅgākhyau bhujaṅgākhyān
Instrumentalbhujaṅgākhyena bhujaṅgākhyābhyām bhujaṅgākhyaiḥ bhujaṅgākhyebhiḥ
Dativebhujaṅgākhyāya bhujaṅgākhyābhyām bhujaṅgākhyebhyaḥ
Ablativebhujaṅgākhyāt bhujaṅgākhyābhyām bhujaṅgākhyebhyaḥ
Genitivebhujaṅgākhyasya bhujaṅgākhyayoḥ bhujaṅgākhyānām
Locativebhujaṅgākhye bhujaṅgākhyayoḥ bhujaṅgākhyeṣu

Compound bhujaṅgākhya -

Adverb -bhujaṅgākhyam -bhujaṅgākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria