Declension table of bhujaṅga

Deva

NeuterSingularDualPlural
Nominativebhujaṅgam bhujaṅge bhujaṅgāni
Vocativebhujaṅga bhujaṅge bhujaṅgāni
Accusativebhujaṅgam bhujaṅge bhujaṅgāni
Instrumentalbhujaṅgena bhujaṅgābhyām bhujaṅgaiḥ
Dativebhujaṅgāya bhujaṅgābhyām bhujaṅgebhyaḥ
Ablativebhujaṅgāt bhujaṅgābhyām bhujaṅgebhyaḥ
Genitivebhujaṅgasya bhujaṅgayoḥ bhujaṅgānām
Locativebhujaṅge bhujaṅgayoḥ bhujaṅgeṣu

Compound bhujaṅga -

Adverb -bhujaṅgam -bhujaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria