Declension table of ?bhugnadṛśā

Deva

FeminineSingularDualPlural
Nominativebhugnadṛśā bhugnadṛśe bhugnadṛśāḥ
Vocativebhugnadṛśe bhugnadṛśe bhugnadṛśāḥ
Accusativebhugnadṛśām bhugnadṛśe bhugnadṛśāḥ
Instrumentalbhugnadṛśayā bhugnadṛśābhyām bhugnadṛśābhiḥ
Dativebhugnadṛśāyai bhugnadṛśābhyām bhugnadṛśābhyaḥ
Ablativebhugnadṛśāyāḥ bhugnadṛśābhyām bhugnadṛśābhyaḥ
Genitivebhugnadṛśāyāḥ bhugnadṛśayoḥ bhugnadṛśānām
Locativebhugnadṛśāyām bhugnadṛśayoḥ bhugnadṛśāsu

Adverb -bhugnadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria