Declension table of ?bhuṭṭeśvara

Deva

MasculineSingularDualPlural
Nominativebhuṭṭeśvaraḥ bhuṭṭeśvarau bhuṭṭeśvarāḥ
Vocativebhuṭṭeśvara bhuṭṭeśvarau bhuṭṭeśvarāḥ
Accusativebhuṭṭeśvaram bhuṭṭeśvarau bhuṭṭeśvarān
Instrumentalbhuṭṭeśvareṇa bhuṭṭeśvarābhyām bhuṭṭeśvaraiḥ bhuṭṭeśvarebhiḥ
Dativebhuṭṭeśvarāya bhuṭṭeśvarābhyām bhuṭṭeśvarebhyaḥ
Ablativebhuṭṭeśvarāt bhuṭṭeśvarābhyām bhuṭṭeśvarebhyaḥ
Genitivebhuṭṭeśvarasya bhuṭṭeśvarayoḥ bhuṭṭeśvarāṇām
Locativebhuṭṭeśvare bhuṭṭeśvarayoḥ bhuṭṭeśvareṣu

Compound bhuṭṭeśvara -

Adverb -bhuṭṭeśvaram -bhuṭṭeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria