Declension table of ?bhuṭṭapura

Deva

NeuterSingularDualPlural
Nominativebhuṭṭapuram bhuṭṭapure bhuṭṭapurāṇi
Vocativebhuṭṭapura bhuṭṭapure bhuṭṭapurāṇi
Accusativebhuṭṭapuram bhuṭṭapure bhuṭṭapurāṇi
Instrumentalbhuṭṭapureṇa bhuṭṭapurābhyām bhuṭṭapuraiḥ
Dativebhuṭṭapurāya bhuṭṭapurābhyām bhuṭṭapurebhyaḥ
Ablativebhuṭṭapurāt bhuṭṭapurābhyām bhuṭṭapurebhyaḥ
Genitivebhuṭṭapurasya bhuṭṭapurayoḥ bhuṭṭapurāṇām
Locativebhuṭṭapure bhuṭṭapurayoḥ bhuṭṭapureṣu

Compound bhuṭṭapura -

Adverb -bhuṭṭapuram -bhuṭṭapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria