Declension table of ?bhuṇika

Deva

MasculineSingularDualPlural
Nominativebhuṇikaḥ bhuṇikau bhuṇikāḥ
Vocativebhuṇika bhuṇikau bhuṇikāḥ
Accusativebhuṇikam bhuṇikau bhuṇikān
Instrumentalbhuṇikena bhuṇikābhyām bhuṇikaiḥ bhuṇikebhiḥ
Dativebhuṇikāya bhuṇikābhyām bhuṇikebhyaḥ
Ablativebhuṇikāt bhuṇikābhyām bhuṇikebhyaḥ
Genitivebhuṇikasya bhuṇikayoḥ bhuṇikānām
Locativebhuṇike bhuṇikayoḥ bhuṇikeṣu

Compound bhuṇika -

Adverb -bhuṇikam -bhuṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria