Declension table of ?bhuḍḍa

Deva

MasculineSingularDualPlural
Nominativebhuḍḍaḥ bhuḍḍau bhuḍḍāḥ
Vocativebhuḍḍa bhuḍḍau bhuḍḍāḥ
Accusativebhuḍḍam bhuḍḍau bhuḍḍān
Instrumentalbhuḍḍena bhuḍḍābhyām bhuḍḍaiḥ bhuḍḍebhiḥ
Dativebhuḍḍāya bhuḍḍābhyām bhuḍḍebhyaḥ
Ablativebhuḍḍāt bhuḍḍābhyām bhuḍḍebhyaḥ
Genitivebhuḍḍasya bhuḍḍayoḥ bhuḍḍānām
Locativebhuḍḍe bhuḍḍayoḥ bhuḍḍeṣu

Compound bhuḍḍa -

Adverb -bhuḍḍam -bhuḍḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria