Declension table of ?bhrūvilāsa

Deva

MasculineSingularDualPlural
Nominativebhrūvilāsaḥ bhrūvilāsau bhrūvilāsāḥ
Vocativebhrūvilāsa bhrūvilāsau bhrūvilāsāḥ
Accusativebhrūvilāsam bhrūvilāsau bhrūvilāsān
Instrumentalbhrūvilāsena bhrūvilāsābhyām bhrūvilāsaiḥ bhrūvilāsebhiḥ
Dativebhrūvilāsāya bhrūvilāsābhyām bhrūvilāsebhyaḥ
Ablativebhrūvilāsāt bhrūvilāsābhyām bhrūvilāsebhyaḥ
Genitivebhrūvilāsasya bhrūvilāsayoḥ bhrūvilāsānām
Locativebhrūvilāse bhrūvilāsayoḥ bhrūvilāseṣu

Compound bhrūvilāsa -

Adverb -bhrūvilāsam -bhrūvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria