Declension table of ?bhrūvijṛmbhaṇa

Deva

NeuterSingularDualPlural
Nominativebhrūvijṛmbhaṇam bhrūvijṛmbhaṇe bhrūvijṛmbhaṇāni
Vocativebhrūvijṛmbhaṇa bhrūvijṛmbhaṇe bhrūvijṛmbhaṇāni
Accusativebhrūvijṛmbhaṇam bhrūvijṛmbhaṇe bhrūvijṛmbhaṇāni
Instrumentalbhrūvijṛmbhaṇena bhrūvijṛmbhaṇābhyām bhrūvijṛmbhaṇaiḥ
Dativebhrūvijṛmbhaṇāya bhrūvijṛmbhaṇābhyām bhrūvijṛmbhaṇebhyaḥ
Ablativebhrūvijṛmbhaṇāt bhrūvijṛmbhaṇābhyām bhrūvijṛmbhaṇebhyaḥ
Genitivebhrūvijṛmbhaṇasya bhrūvijṛmbhaṇayoḥ bhrūvijṛmbhaṇānām
Locativebhrūvijṛmbhaṇe bhrūvijṛmbhaṇayoḥ bhrūvijṛmbhaṇeṣu

Compound bhrūvijṛmbhaṇa -

Adverb -bhrūvijṛmbhaṇam -bhrūvijṛmbhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria