Declension table of ?bhrūviceṣṭita

Deva

NeuterSingularDualPlural
Nominativebhrūviceṣṭitam bhrūviceṣṭite bhrūviceṣṭitāni
Vocativebhrūviceṣṭita bhrūviceṣṭite bhrūviceṣṭitāni
Accusativebhrūviceṣṭitam bhrūviceṣṭite bhrūviceṣṭitāni
Instrumentalbhrūviceṣṭitena bhrūviceṣṭitābhyām bhrūviceṣṭitaiḥ
Dativebhrūviceṣṭitāya bhrūviceṣṭitābhyām bhrūviceṣṭitebhyaḥ
Ablativebhrūviceṣṭitāt bhrūviceṣṭitābhyām bhrūviceṣṭitebhyaḥ
Genitivebhrūviceṣṭitasya bhrūviceṣṭitayoḥ bhrūviceṣṭitānām
Locativebhrūviceṣṭite bhrūviceṣṭitayoḥ bhrūviceṣṭiteṣu

Compound bhrūviceṣṭita -

Adverb -bhrūviceṣṭitam -bhrūviceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria