Declension table of ?bhrūvibhrama

Deva

MasculineSingularDualPlural
Nominativebhrūvibhramaḥ bhrūvibhramau bhrūvibhramāḥ
Vocativebhrūvibhrama bhrūvibhramau bhrūvibhramāḥ
Accusativebhrūvibhramam bhrūvibhramau bhrūvibhramān
Instrumentalbhrūvibhrameṇa bhrūvibhramābhyām bhrūvibhramaiḥ bhrūvibhramebhiḥ
Dativebhrūvibhramāya bhrūvibhramābhyām bhrūvibhramebhyaḥ
Ablativebhrūvibhramāt bhrūvibhramābhyām bhrūvibhramebhyaḥ
Genitivebhrūvibhramasya bhrūvibhramayoḥ bhrūvibhramāṇām
Locativebhrūvibhrame bhrūvibhramayoḥ bhrūvibhrameṣu

Compound bhrūvibhrama -

Adverb -bhrūvibhramam -bhrūvibhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria