Declension table of ?bhrūvibheda

Deva

MasculineSingularDualPlural
Nominativebhrūvibhedaḥ bhrūvibhedau bhrūvibhedāḥ
Vocativebhrūvibheda bhrūvibhedau bhrūvibhedāḥ
Accusativebhrūvibhedam bhrūvibhedau bhrūvibhedān
Instrumentalbhrūvibhedena bhrūvibhedābhyām bhrūvibhedaiḥ bhrūvibhedebhiḥ
Dativebhrūvibhedāya bhrūvibhedābhyām bhrūvibhedebhyaḥ
Ablativebhrūvibhedāt bhrūvibhedābhyām bhrūvibhedebhyaḥ
Genitivebhrūvibhedasya bhrūvibhedayoḥ bhrūvibhedānām
Locativebhrūvibhede bhrūvibhedayoḥ bhrūvibhedeṣu

Compound bhrūvibheda -

Adverb -bhrūvibhedam -bhrūvibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria