Declension table of ?bhrūvañcita

Deva

NeuterSingularDualPlural
Nominativebhrūvañcitam bhrūvañcite bhrūvañcitāni
Vocativebhrūvañcita bhrūvañcite bhrūvañcitāni
Accusativebhrūvañcitam bhrūvañcite bhrūvañcitāni
Instrumentalbhrūvañcitena bhrūvañcitābhyām bhrūvañcitaiḥ
Dativebhrūvañcitāya bhrūvañcitābhyām bhrūvañcitebhyaḥ
Ablativebhrūvañcitāt bhrūvañcitābhyām bhrūvañcitebhyaḥ
Genitivebhrūvañcitasya bhrūvañcitayoḥ bhrūvañcitānām
Locativebhrūvañcite bhrūvañcitayoḥ bhrūvañciteṣu

Compound bhrūvañcita -

Adverb -bhrūvañcitam -bhrūvañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria