Declension table of ?bhrūsaṅgataka

Deva

NeuterSingularDualPlural
Nominativebhrūsaṅgatakam bhrūsaṅgatake bhrūsaṅgatakāni
Vocativebhrūsaṅgataka bhrūsaṅgatake bhrūsaṅgatakāni
Accusativebhrūsaṅgatakam bhrūsaṅgatake bhrūsaṅgatakāni
Instrumentalbhrūsaṅgatakena bhrūsaṅgatakābhyām bhrūsaṅgatakaiḥ
Dativebhrūsaṅgatakāya bhrūsaṅgatakābhyām bhrūsaṅgatakebhyaḥ
Ablativebhrūsaṅgatakāt bhrūsaṅgatakābhyām bhrūsaṅgatakebhyaḥ
Genitivebhrūsaṅgatakasya bhrūsaṅgatakayoḥ bhrūsaṅgatakānām
Locativebhrūsaṅgatake bhrūsaṅgatakayoḥ bhrūsaṅgatakeṣu

Compound bhrūsaṅgataka -

Adverb -bhrūsaṅgatakam -bhrūsaṅgatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria