Declension table of bhrūmadhya

Deva

NeuterSingularDualPlural
Nominativebhrūmadhyam bhrūmadhye bhrūmadhyāni
Vocativebhrūmadhya bhrūmadhye bhrūmadhyāni
Accusativebhrūmadhyam bhrūmadhye bhrūmadhyāni
Instrumentalbhrūmadhyena bhrūmadhyābhyām bhrūmadhyaiḥ
Dativebhrūmadhyāya bhrūmadhyābhyām bhrūmadhyebhyaḥ
Ablativebhrūmadhyāt bhrūmadhyābhyām bhrūmadhyebhyaḥ
Genitivebhrūmadhyasya bhrūmadhyayoḥ bhrūmadhyānām
Locativebhrūmadhye bhrūmadhyayoḥ bhrūmadhyeṣu

Compound bhrūmadhya -

Adverb -bhrūmadhyam -bhrūmadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria