Declension table of ?bhrūlatākṣepa

Deva

MasculineSingularDualPlural
Nominativebhrūlatākṣepaḥ bhrūlatākṣepau bhrūlatākṣepāḥ
Vocativebhrūlatākṣepa bhrūlatākṣepau bhrūlatākṣepāḥ
Accusativebhrūlatākṣepam bhrūlatākṣepau bhrūlatākṣepān
Instrumentalbhrūlatākṣepeṇa bhrūlatākṣepābhyām bhrūlatākṣepaiḥ bhrūlatākṣepebhiḥ
Dativebhrūlatākṣepāya bhrūlatākṣepābhyām bhrūlatākṣepebhyaḥ
Ablativebhrūlatākṣepāt bhrūlatākṣepābhyām bhrūlatākṣepebhyaḥ
Genitivebhrūlatākṣepasya bhrūlatākṣepayoḥ bhrūlatākṣepāṇām
Locativebhrūlatākṣepe bhrūlatākṣepayoḥ bhrūlatākṣepeṣu

Compound bhrūlatākṣepa -

Adverb -bhrūlatākṣepam -bhrūlatākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria