Declension table of ?bhrūlatā

Deva

FeminineSingularDualPlural
Nominativebhrūlatā bhrūlate bhrūlatāḥ
Vocativebhrūlate bhrūlate bhrūlatāḥ
Accusativebhrūlatām bhrūlate bhrūlatāḥ
Instrumentalbhrūlatayā bhrūlatābhyām bhrūlatābhiḥ
Dativebhrūlatāyai bhrūlatābhyām bhrūlatābhyaḥ
Ablativebhrūlatāyāḥ bhrūlatābhyām bhrūlatābhyaḥ
Genitivebhrūlatāyāḥ bhrūlatayoḥ bhrūlatānām
Locativebhrūlatāyām bhrūlatayoḥ bhrūlatāsu

Adverb -bhrūlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria