Declension table of ?bhrūkuṭīmukha

Deva

NeuterSingularDualPlural
Nominativebhrūkuṭīmukham bhrūkuṭīmukhe bhrūkuṭīmukhāni
Vocativebhrūkuṭīmukha bhrūkuṭīmukhe bhrūkuṭīmukhāni
Accusativebhrūkuṭīmukham bhrūkuṭīmukhe bhrūkuṭīmukhāni
Instrumentalbhrūkuṭīmukhena bhrūkuṭīmukhābhyām bhrūkuṭīmukhaiḥ
Dativebhrūkuṭīmukhāya bhrūkuṭīmukhābhyām bhrūkuṭīmukhebhyaḥ
Ablativebhrūkuṭīmukhāt bhrūkuṭīmukhābhyām bhrūkuṭīmukhebhyaḥ
Genitivebhrūkuṭīmukhasya bhrūkuṭīmukhayoḥ bhrūkuṭīmukhānām
Locativebhrūkuṭīmukhe bhrūkuṭīmukhayoḥ bhrūkuṭīmukheṣu

Compound bhrūkuṭīmukha -

Adverb -bhrūkuṭīmukham -bhrūkuṭīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria