Declension table of ?bhrūkuṭīkuṭilānanā

Deva

FeminineSingularDualPlural
Nominativebhrūkuṭīkuṭilānanā bhrūkuṭīkuṭilānane bhrūkuṭīkuṭilānanāḥ
Vocativebhrūkuṭīkuṭilānane bhrūkuṭīkuṭilānane bhrūkuṭīkuṭilānanāḥ
Accusativebhrūkuṭīkuṭilānanām bhrūkuṭīkuṭilānane bhrūkuṭīkuṭilānanāḥ
Instrumentalbhrūkuṭīkuṭilānanayā bhrūkuṭīkuṭilānanābhyām bhrūkuṭīkuṭilānanābhiḥ
Dativebhrūkuṭīkuṭilānanāyai bhrūkuṭīkuṭilānanābhyām bhrūkuṭīkuṭilānanābhyaḥ
Ablativebhrūkuṭīkuṭilānanāyāḥ bhrūkuṭīkuṭilānanābhyām bhrūkuṭīkuṭilānanābhyaḥ
Genitivebhrūkuṭīkuṭilānanāyāḥ bhrūkuṭīkuṭilānanayoḥ bhrūkuṭīkuṭilānanānām
Locativebhrūkuṭīkuṭilānanāyām bhrūkuṭīkuṭilānanayoḥ bhrūkuṭīkuṭilānanāsu

Adverb -bhrūkuṭīkuṭilānanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria