Declension table of ?bhrūkuṭīkuṭilānana

Deva

MasculineSingularDualPlural
Nominativebhrūkuṭīkuṭilānanaḥ bhrūkuṭīkuṭilānanau bhrūkuṭīkuṭilānanāḥ
Vocativebhrūkuṭīkuṭilānana bhrūkuṭīkuṭilānanau bhrūkuṭīkuṭilānanāḥ
Accusativebhrūkuṭīkuṭilānanam bhrūkuṭīkuṭilānanau bhrūkuṭīkuṭilānanān
Instrumentalbhrūkuṭīkuṭilānanena bhrūkuṭīkuṭilānanābhyām bhrūkuṭīkuṭilānanaiḥ bhrūkuṭīkuṭilānanebhiḥ
Dativebhrūkuṭīkuṭilānanāya bhrūkuṭīkuṭilānanābhyām bhrūkuṭīkuṭilānanebhyaḥ
Ablativebhrūkuṭīkuṭilānanāt bhrūkuṭīkuṭilānanābhyām bhrūkuṭīkuṭilānanebhyaḥ
Genitivebhrūkuṭīkuṭilānanasya bhrūkuṭīkuṭilānanayoḥ bhrūkuṭīkuṭilānanānām
Locativebhrūkuṭīkuṭilānane bhrūkuṭīkuṭilānanayoḥ bhrūkuṭīkuṭilānaneṣu

Compound bhrūkuṭīkuṭilānana -

Adverb -bhrūkuṭīkuṭilānanam -bhrūkuṭīkuṭilānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria