Declension table of ?bhrūkuṭīkuṭila

Deva

NeuterSingularDualPlural
Nominativebhrūkuṭīkuṭilam bhrūkuṭīkuṭile bhrūkuṭīkuṭilāni
Vocativebhrūkuṭīkuṭila bhrūkuṭīkuṭile bhrūkuṭīkuṭilāni
Accusativebhrūkuṭīkuṭilam bhrūkuṭīkuṭile bhrūkuṭīkuṭilāni
Instrumentalbhrūkuṭīkuṭilena bhrūkuṭīkuṭilābhyām bhrūkuṭīkuṭilaiḥ
Dativebhrūkuṭīkuṭilāya bhrūkuṭīkuṭilābhyām bhrūkuṭīkuṭilebhyaḥ
Ablativebhrūkuṭīkuṭilāt bhrūkuṭīkuṭilābhyām bhrūkuṭīkuṭilebhyaḥ
Genitivebhrūkuṭīkuṭilasya bhrūkuṭīkuṭilayoḥ bhrūkuṭīkuṭilānām
Locativebhrūkuṭīkuṭile bhrūkuṭīkuṭilayoḥ bhrūkuṭīkuṭileṣu

Compound bhrūkuṭīkuṭila -

Adverb -bhrūkuṭīkuṭilam -bhrūkuṭīkuṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria