Declension table of ?bhrūkuṭīkuṭila

Deva

MasculineSingularDualPlural
Nominativebhrūkuṭīkuṭilaḥ bhrūkuṭīkuṭilau bhrūkuṭīkuṭilāḥ
Vocativebhrūkuṭīkuṭila bhrūkuṭīkuṭilau bhrūkuṭīkuṭilāḥ
Accusativebhrūkuṭīkuṭilam bhrūkuṭīkuṭilau bhrūkuṭīkuṭilān
Instrumentalbhrūkuṭīkuṭilena bhrūkuṭīkuṭilābhyām bhrūkuṭīkuṭilaiḥ bhrūkuṭīkuṭilebhiḥ
Dativebhrūkuṭīkuṭilāya bhrūkuṭīkuṭilābhyām bhrūkuṭīkuṭilebhyaḥ
Ablativebhrūkuṭīkuṭilāt bhrūkuṭīkuṭilābhyām bhrūkuṭīkuṭilebhyaḥ
Genitivebhrūkuṭīkuṭilasya bhrūkuṭīkuṭilayoḥ bhrūkuṭīkuṭilānām
Locativebhrūkuṭīkuṭile bhrūkuṭīkuṭilayoḥ bhrūkuṭīkuṭileṣu

Compound bhrūkuṭīkuṭila -

Adverb -bhrūkuṭīkuṭilam -bhrūkuṭīkuṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria