Declension table of ?bhrūkuṭīkuṭika

Deva

NeuterSingularDualPlural
Nominativebhrūkuṭīkuṭikam bhrūkuṭīkuṭike bhrūkuṭīkuṭikāni
Vocativebhrūkuṭīkuṭika bhrūkuṭīkuṭike bhrūkuṭīkuṭikāni
Accusativebhrūkuṭīkuṭikam bhrūkuṭīkuṭike bhrūkuṭīkuṭikāni
Instrumentalbhrūkuṭīkuṭikena bhrūkuṭīkuṭikābhyām bhrūkuṭīkuṭikaiḥ
Dativebhrūkuṭīkuṭikāya bhrūkuṭīkuṭikābhyām bhrūkuṭīkuṭikebhyaḥ
Ablativebhrūkuṭīkuṭikāt bhrūkuṭīkuṭikābhyām bhrūkuṭīkuṭikebhyaḥ
Genitivebhrūkuṭīkuṭikasya bhrūkuṭīkuṭikayoḥ bhrūkuṭīkuṭikānām
Locativebhrūkuṭīkuṭike bhrūkuṭīkuṭikayoḥ bhrūkuṭīkuṭikeṣu

Compound bhrūkuṭīkuṭika -

Adverb -bhrūkuṭīkuṭikam -bhrūkuṭīkuṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria