Declension table of bhrūkuṭī

Deva

FeminineSingularDualPlural
Nominativebhrūkuṭī bhrūkuṭyau bhrūkuṭyaḥ
Vocativebhrūkuṭi bhrūkuṭyau bhrūkuṭyaḥ
Accusativebhrūkuṭīm bhrūkuṭyau bhrūkuṭīḥ
Instrumentalbhrūkuṭyā bhrūkuṭībhyām bhrūkuṭībhiḥ
Dativebhrūkuṭyai bhrūkuṭībhyām bhrūkuṭībhyaḥ
Ablativebhrūkuṭyāḥ bhrūkuṭībhyām bhrūkuṭībhyaḥ
Genitivebhrūkuṭyāḥ bhrūkuṭyoḥ bhrūkuṭīnām
Locativebhrūkuṭyām bhrūkuṭyoḥ bhrūkuṭīṣu

Compound bhrūkuṭi - bhrūkuṭī -

Adverb -bhrūkuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria