Declension table of bhrūkuṃsa

Deva

MasculineSingularDualPlural
Nominativebhrūkuṃsaḥ bhrūkuṃsau bhrūkuṃsāḥ
Vocativebhrūkuṃsa bhrūkuṃsau bhrūkuṃsāḥ
Accusativebhrūkuṃsam bhrūkuṃsau bhrūkuṃsān
Instrumentalbhrūkuṃsena bhrūkuṃsābhyām bhrūkuṃsaiḥ bhrūkuṃsebhiḥ
Dativebhrūkuṃsāya bhrūkuṃsābhyām bhrūkuṃsebhyaḥ
Ablativebhrūkuṃsāt bhrūkuṃsābhyām bhrūkuṃsebhyaḥ
Genitivebhrūkuṃsasya bhrūkuṃsayoḥ bhrūkuṃsānām
Locativebhrūkuṃse bhrūkuṃsayoḥ bhrūkuṃseṣu

Compound bhrūkuṃsa -

Adverb -bhrūkuṃsam -bhrūkuṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria