Declension table of ?bhrūkṣepajihma

Deva

NeuterSingularDualPlural
Nominativebhrūkṣepajihmam bhrūkṣepajihme bhrūkṣepajihmāni
Vocativebhrūkṣepajihma bhrūkṣepajihme bhrūkṣepajihmāni
Accusativebhrūkṣepajihmam bhrūkṣepajihme bhrūkṣepajihmāni
Instrumentalbhrūkṣepajihmena bhrūkṣepajihmābhyām bhrūkṣepajihmaiḥ
Dativebhrūkṣepajihmāya bhrūkṣepajihmābhyām bhrūkṣepajihmebhyaḥ
Ablativebhrūkṣepajihmāt bhrūkṣepajihmābhyām bhrūkṣepajihmebhyaḥ
Genitivebhrūkṣepajihmasya bhrūkṣepajihmayoḥ bhrūkṣepajihmānām
Locativebhrūkṣepajihme bhrūkṣepajihmayoḥ bhrūkṣepajihmeṣu

Compound bhrūkṣepajihma -

Adverb -bhrūkṣepajihmam -bhrūkṣepajihmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria