Declension table of ?bhrūcāpākṛṣṭamukta

Deva

NeuterSingularDualPlural
Nominativebhrūcāpākṛṣṭamuktam bhrūcāpākṛṣṭamukte bhrūcāpākṛṣṭamuktāni
Vocativebhrūcāpākṛṣṭamukta bhrūcāpākṛṣṭamukte bhrūcāpākṛṣṭamuktāni
Accusativebhrūcāpākṛṣṭamuktam bhrūcāpākṛṣṭamukte bhrūcāpākṛṣṭamuktāni
Instrumentalbhrūcāpākṛṣṭamuktena bhrūcāpākṛṣṭamuktābhyām bhrūcāpākṛṣṭamuktaiḥ
Dativebhrūcāpākṛṣṭamuktāya bhrūcāpākṛṣṭamuktābhyām bhrūcāpākṛṣṭamuktebhyaḥ
Ablativebhrūcāpākṛṣṭamuktāt bhrūcāpākṛṣṭamuktābhyām bhrūcāpākṛṣṭamuktebhyaḥ
Genitivebhrūcāpākṛṣṭamuktasya bhrūcāpākṛṣṭamuktayoḥ bhrūcāpākṛṣṭamuktānām
Locativebhrūcāpākṛṣṭamukte bhrūcāpākṛṣṭamuktayoḥ bhrūcāpākṛṣṭamukteṣu

Compound bhrūcāpākṛṣṭamukta -

Adverb -bhrūcāpākṛṣṭamuktam -bhrūcāpākṛṣṭamuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria