Declension table of ?bhrūbhedinī

Deva

FeminineSingularDualPlural
Nominativebhrūbhedinī bhrūbhedinyau bhrūbhedinyaḥ
Vocativebhrūbhedini bhrūbhedinyau bhrūbhedinyaḥ
Accusativebhrūbhedinīm bhrūbhedinyau bhrūbhedinīḥ
Instrumentalbhrūbhedinyā bhrūbhedinībhyām bhrūbhedinībhiḥ
Dativebhrūbhedinyai bhrūbhedinībhyām bhrūbhedinībhyaḥ
Ablativebhrūbhedinyāḥ bhrūbhedinībhyām bhrūbhedinībhyaḥ
Genitivebhrūbhedinyāḥ bhrūbhedinyoḥ bhrūbhedinīnām
Locativebhrūbhedinyām bhrūbhedinyoḥ bhrūbhedinīṣu

Compound bhrūbhedini - bhrūbhedinī -

Adverb -bhrūbhedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria