Declension table of ?bhrūbhedin

Deva

NeuterSingularDualPlural
Nominativebhrūbhedi bhrūbhedinī bhrūbhedīni
Vocativebhrūbhedin bhrūbhedi bhrūbhedinī bhrūbhedīni
Accusativebhrūbhedi bhrūbhedinī bhrūbhedīni
Instrumentalbhrūbhedinā bhrūbhedibhyām bhrūbhedibhiḥ
Dativebhrūbhedine bhrūbhedibhyām bhrūbhedibhyaḥ
Ablativebhrūbhedinaḥ bhrūbhedibhyām bhrūbhedibhyaḥ
Genitivebhrūbhedinaḥ bhrūbhedinoḥ bhrūbhedinām
Locativebhrūbhedini bhrūbhedinoḥ bhrūbhediṣu

Compound bhrūbhedi -

Adverb -bhrūbhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria