Declension table of ?bhrūbhedin

Deva

MasculineSingularDualPlural
Nominativebhrūbhedī bhrūbhedinau bhrūbhedinaḥ
Vocativebhrūbhedin bhrūbhedinau bhrūbhedinaḥ
Accusativebhrūbhedinam bhrūbhedinau bhrūbhedinaḥ
Instrumentalbhrūbhedinā bhrūbhedibhyām bhrūbhedibhiḥ
Dativebhrūbhedine bhrūbhedibhyām bhrūbhedibhyaḥ
Ablativebhrūbhedinaḥ bhrūbhedibhyām bhrūbhedibhyaḥ
Genitivebhrūbhedinaḥ bhrūbhedinoḥ bhrūbhedinām
Locativebhrūbhedini bhrūbhedinoḥ bhrūbhediṣu

Compound bhrūbhedi -

Adverb -bhrūbhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria