Declension table of ?bhrūbheda

Deva

MasculineSingularDualPlural
Nominativebhrūbhedaḥ bhrūbhedau bhrūbhedāḥ
Vocativebhrūbheda bhrūbhedau bhrūbhedāḥ
Accusativebhrūbhedam bhrūbhedau bhrūbhedān
Instrumentalbhrūbhedena bhrūbhedābhyām bhrūbhedaiḥ bhrūbhedebhiḥ
Dativebhrūbhedāya bhrūbhedābhyām bhrūbhedebhyaḥ
Ablativebhrūbhedāt bhrūbhedābhyām bhrūbhedebhyaḥ
Genitivebhrūbhedasya bhrūbhedayoḥ bhrūbhedānām
Locativebhrūbhede bhrūbhedayoḥ bhrūbhedeṣu

Compound bhrūbheda -

Adverb -bhrūbhedam -bhrūbhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria