Declension table of ?bhrūṇavadha

Deva

MasculineSingularDualPlural
Nominativebhrūṇavadhaḥ bhrūṇavadhau bhrūṇavadhāḥ
Vocativebhrūṇavadha bhrūṇavadhau bhrūṇavadhāḥ
Accusativebhrūṇavadham bhrūṇavadhau bhrūṇavadhān
Instrumentalbhrūṇavadhena bhrūṇavadhābhyām bhrūṇavadhaiḥ bhrūṇavadhebhiḥ
Dativebhrūṇavadhāya bhrūṇavadhābhyām bhrūṇavadhebhyaḥ
Ablativebhrūṇavadhāt bhrūṇavadhābhyām bhrūṇavadhebhyaḥ
Genitivebhrūṇavadhasya bhrūṇavadhayoḥ bhrūṇavadhānām
Locativebhrūṇavadhe bhrūṇavadhayoḥ bhrūṇavadheṣu

Compound bhrūṇavadha -

Adverb -bhrūṇavadham -bhrūṇavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria