Declension table of bhrūṇahatyā

Deva

FeminineSingularDualPlural
Nominativebhrūṇahatyā bhrūṇahatye bhrūṇahatyāḥ
Vocativebhrūṇahatye bhrūṇahatye bhrūṇahatyāḥ
Accusativebhrūṇahatyām bhrūṇahatye bhrūṇahatyāḥ
Instrumentalbhrūṇahatyayā bhrūṇahatyābhyām bhrūṇahatyābhiḥ
Dativebhrūṇahatyāyai bhrūṇahatyābhyām bhrūṇahatyābhyaḥ
Ablativebhrūṇahatyāyāḥ bhrūṇahatyābhyām bhrūṇahatyābhyaḥ
Genitivebhrūṇahatyāyāḥ bhrūṇahatyayoḥ bhrūṇahatyānām
Locativebhrūṇahatyāyām bhrūṇahatyayoḥ bhrūṇahatyāsu

Adverb -bhrūṇahatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria