Declension table of ?bhrūṇahantṛ

Deva

MasculineSingularDualPlural
Nominativebhrūṇahantā bhrūṇahantārau bhrūṇahantāraḥ
Vocativebhrūṇahantaḥ bhrūṇahantārau bhrūṇahantāraḥ
Accusativebhrūṇahantāram bhrūṇahantārau bhrūṇahantṝn
Instrumentalbhrūṇahantrā bhrūṇahantṛbhyām bhrūṇahantṛbhiḥ
Dativebhrūṇahantre bhrūṇahantṛbhyām bhrūṇahantṛbhyaḥ
Ablativebhrūṇahantuḥ bhrūṇahantṛbhyām bhrūṇahantṛbhyaḥ
Genitivebhrūṇahantuḥ bhrūṇahantroḥ bhrūṇahantṝṇām
Locativebhrūṇahantari bhrūṇahantroḥ bhrūṇahantṛṣu

Compound bhrūṇahantṛ -

Adverb -bhrūṇahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria