Declension table of bhrūṇahan

Deva

NeuterSingularDualPlural
Nominativebhrūṇahaḥ bhrūṇahnī bhrūṇahanī bhrūṇahāni
Vocativebhrūṇahaḥ bhrūṇahnī bhrūṇahanī bhrūṇahāni
Accusativebhrūṇahaḥ bhrūṇahnī bhrūṇahanī bhrūṇahāni
Instrumentalbhrūṇahnā bhrūṇahobhyām bhrūṇahobhiḥ
Dativebhrūṇahne bhrūṇahobhyām bhrūṇahobhyaḥ
Ablativebhrūṇahnaḥ bhrūṇahobhyām bhrūṇahobhyaḥ
Genitivebhrūṇahnaḥ bhrūṇahnoḥ bhrūṇahnām
Locativebhrūṇahni bhrūṇahani bhrūṇahnoḥ bhrūṇahaḥsu

Compound bhrūṇahar - bhrūṇahas -

Adverb -bhrūṇahar

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria