Declension table of ?bhrukuṭīkṛtā

Deva

FeminineSingularDualPlural
Nominativebhrukuṭīkṛtā bhrukuṭīkṛte bhrukuṭīkṛtāḥ
Vocativebhrukuṭīkṛte bhrukuṭīkṛte bhrukuṭīkṛtāḥ
Accusativebhrukuṭīkṛtām bhrukuṭīkṛte bhrukuṭīkṛtāḥ
Instrumentalbhrukuṭīkṛtayā bhrukuṭīkṛtābhyām bhrukuṭīkṛtābhiḥ
Dativebhrukuṭīkṛtāyai bhrukuṭīkṛtābhyām bhrukuṭīkṛtābhyaḥ
Ablativebhrukuṭīkṛtāyāḥ bhrukuṭīkṛtābhyām bhrukuṭīkṛtābhyaḥ
Genitivebhrukuṭīkṛtāyāḥ bhrukuṭīkṛtayoḥ bhrukuṭīkṛtānām
Locativebhrukuṭīkṛtāyām bhrukuṭīkṛtayoḥ bhrukuṭīkṛtāsu

Adverb -bhrukuṭīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria