Declension table of ?bhrukuṭīkṛt

Deva

NeuterSingularDualPlural
Nominativebhrukuṭīkṛt bhrukuṭīkṛtī bhrukuṭīkṛnti
Vocativebhrukuṭīkṛt bhrukuṭīkṛtī bhrukuṭīkṛnti
Accusativebhrukuṭīkṛt bhrukuṭīkṛtī bhrukuṭīkṛnti
Instrumentalbhrukuṭīkṛtā bhrukuṭīkṛdbhyām bhrukuṭīkṛdbhiḥ
Dativebhrukuṭīkṛte bhrukuṭīkṛdbhyām bhrukuṭīkṛdbhyaḥ
Ablativebhrukuṭīkṛtaḥ bhrukuṭīkṛdbhyām bhrukuṭīkṛdbhyaḥ
Genitivebhrukuṭīkṛtaḥ bhrukuṭīkṛtoḥ bhrukuṭīkṛtām
Locativebhrukuṭīkṛti bhrukuṭīkṛtoḥ bhrukuṭīkṛtsu

Compound bhrukuṭīkṛt -

Adverb -bhrukuṭīkṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria