Declension table of ?bhrukuṭīkṛt

Deva

MasculineSingularDualPlural
Nominativebhrukuṭīkṛt bhrukuṭīkṛtau bhrukuṭīkṛtaḥ
Vocativebhrukuṭīkṛt bhrukuṭīkṛtau bhrukuṭīkṛtaḥ
Accusativebhrukuṭīkṛtam bhrukuṭīkṛtau bhrukuṭīkṛtaḥ
Instrumentalbhrukuṭīkṛtā bhrukuṭīkṛdbhyām bhrukuṭīkṛdbhiḥ
Dativebhrukuṭīkṛte bhrukuṭīkṛdbhyām bhrukuṭīkṛdbhyaḥ
Ablativebhrukuṭīkṛtaḥ bhrukuṭīkṛdbhyām bhrukuṭīkṛdbhyaḥ
Genitivebhrukuṭīkṛtaḥ bhrukuṭīkṛtoḥ bhrukuṭīkṛtām
Locativebhrukuṭīkṛti bhrukuṭīkṛtoḥ bhrukuṭīkṛtsu

Compound bhrukuṭīkṛt -

Adverb -bhrukuṭīkṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria