Declension table of ?bhrukuṭi

Deva

FeminineSingularDualPlural
Nominativebhrukuṭiḥ bhrukuṭī bhrukuṭayaḥ
Vocativebhrukuṭe bhrukuṭī bhrukuṭayaḥ
Accusativebhrukuṭim bhrukuṭī bhrukuṭīḥ
Instrumentalbhrukuṭyā bhrukuṭibhyām bhrukuṭibhiḥ
Dativebhrukuṭyai bhrukuṭaye bhrukuṭibhyām bhrukuṭibhyaḥ
Ablativebhrukuṭyāḥ bhrukuṭeḥ bhrukuṭibhyām bhrukuṭibhyaḥ
Genitivebhrukuṭyāḥ bhrukuṭeḥ bhrukuṭyoḥ bhrukuṭīnām
Locativebhrukuṭyām bhrukuṭau bhrukuṭyoḥ bhrukuṭiṣu

Compound bhrukuṭi -

Adverb -bhrukuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria