Declension table of ?bhrukuṃsa

Deva

MasculineSingularDualPlural
Nominativebhrukuṃsaḥ bhrukuṃsau bhrukuṃsāḥ
Vocativebhrukuṃsa bhrukuṃsau bhrukuṃsāḥ
Accusativebhrukuṃsam bhrukuṃsau bhrukuṃsān
Instrumentalbhrukuṃsena bhrukuṃsābhyām bhrukuṃsaiḥ bhrukuṃsebhiḥ
Dativebhrukuṃsāya bhrukuṃsābhyām bhrukuṃsebhyaḥ
Ablativebhrukuṃsāt bhrukuṃsābhyām bhrukuṃsebhyaḥ
Genitivebhrukuṃsasya bhrukuṃsayoḥ bhrukuṃsānām
Locativebhrukuṃse bhrukuṃsayoḥ bhrukuṃseṣu

Compound bhrukuṃsa -

Adverb -bhrukuṃsam -bhrukuṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria