Declension table of ?bhrubhaṅga

Deva

MasculineSingularDualPlural
Nominativebhrubhaṅgaḥ bhrubhaṅgau bhrubhaṅgāḥ
Vocativebhrubhaṅga bhrubhaṅgau bhrubhaṅgāḥ
Accusativebhrubhaṅgam bhrubhaṅgau bhrubhaṅgān
Instrumentalbhrubhaṅgeṇa bhrubhaṅgābhyām bhrubhaṅgaiḥ bhrubhaṅgebhiḥ
Dativebhrubhaṅgāya bhrubhaṅgābhyām bhrubhaṅgebhyaḥ
Ablativebhrubhaṅgāt bhrubhaṅgābhyām bhrubhaṅgebhyaḥ
Genitivebhrubhaṅgasya bhrubhaṅgayoḥ bhrubhaṅgāṇām
Locativebhrubhaṅge bhrubhaṅgayoḥ bhrubhaṅgeṣu

Compound bhrubhaṅga -

Adverb -bhrubhaṅgam -bhrubhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria