Declension table of ?bhraśiṣṭhā

Deva

FeminineSingularDualPlural
Nominativebhraśiṣṭhā bhraśiṣṭhe bhraśiṣṭhāḥ
Vocativebhraśiṣṭhe bhraśiṣṭhe bhraśiṣṭhāḥ
Accusativebhraśiṣṭhām bhraśiṣṭhe bhraśiṣṭhāḥ
Instrumentalbhraśiṣṭhayā bhraśiṣṭhābhyām bhraśiṣṭhābhiḥ
Dativebhraśiṣṭhāyai bhraśiṣṭhābhyām bhraśiṣṭhābhyaḥ
Ablativebhraśiṣṭhāyāḥ bhraśiṣṭhābhyām bhraśiṣṭhābhyaḥ
Genitivebhraśiṣṭhāyāḥ bhraśiṣṭhayoḥ bhraśiṣṭhānām
Locativebhraśiṣṭhāyām bhraśiṣṭhayoḥ bhraśiṣṭhāsu

Adverb -bhraśiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria