Declension table of ?bhraśiṣṭha

Deva

NeuterSingularDualPlural
Nominativebhraśiṣṭham bhraśiṣṭhe bhraśiṣṭhāni
Vocativebhraśiṣṭha bhraśiṣṭhe bhraśiṣṭhāni
Accusativebhraśiṣṭham bhraśiṣṭhe bhraśiṣṭhāni
Instrumentalbhraśiṣṭhena bhraśiṣṭhābhyām bhraśiṣṭhaiḥ
Dativebhraśiṣṭhāya bhraśiṣṭhābhyām bhraśiṣṭhebhyaḥ
Ablativebhraśiṣṭhāt bhraśiṣṭhābhyām bhraśiṣṭhebhyaḥ
Genitivebhraśiṣṭhasya bhraśiṣṭhayoḥ bhraśiṣṭhānām
Locativebhraśiṣṭhe bhraśiṣṭhayoḥ bhraśiṣṭheṣu

Compound bhraśiṣṭha -

Adverb -bhraśiṣṭham -bhraśiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria