Declension table of ?bhramita

Deva

MasculineSingularDualPlural
Nominativebhramitaḥ bhramitau bhramitāḥ
Vocativebhramita bhramitau bhramitāḥ
Accusativebhramitam bhramitau bhramitān
Instrumentalbhramitena bhramitābhyām bhramitaiḥ bhramitebhiḥ
Dativebhramitāya bhramitābhyām bhramitebhyaḥ
Ablativebhramitāt bhramitābhyām bhramitebhyaḥ
Genitivebhramitasya bhramitayoḥ bhramitānām
Locativebhramite bhramitayoḥ bhramiteṣu

Compound bhramita -

Adverb -bhramitam -bhramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria