Declension table of ?bhrami

Deva

NeuterSingularDualPlural
Nominativebhrami bhramiṇī bhramīṇi
Vocativebhrami bhramiṇī bhramīṇi
Accusativebhrami bhramiṇī bhramīṇi
Instrumentalbhramiṇā bhramibhyām bhramibhiḥ
Dativebhramiṇe bhramibhyām bhramibhyaḥ
Ablativebhramiṇaḥ bhramibhyām bhramibhyaḥ
Genitivebhramiṇaḥ bhramiṇoḥ bhramīṇām
Locativebhramiṇi bhramiṇoḥ bhramiṣu

Compound bhrami -

Adverb -bhrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria