Declension table of ?bhramareṣṭa

Deva

MasculineSingularDualPlural
Nominativebhramareṣṭaḥ bhramareṣṭau bhramareṣṭāḥ
Vocativebhramareṣṭa bhramareṣṭau bhramareṣṭāḥ
Accusativebhramareṣṭam bhramareṣṭau bhramareṣṭān
Instrumentalbhramareṣṭena bhramareṣṭābhyām bhramareṣṭaiḥ bhramareṣṭebhiḥ
Dativebhramareṣṭāya bhramareṣṭābhyām bhramareṣṭebhyaḥ
Ablativebhramareṣṭāt bhramareṣṭābhyām bhramareṣṭebhyaḥ
Genitivebhramareṣṭasya bhramareṣṭayoḥ bhramareṣṭānām
Locativebhramareṣṭe bhramareṣṭayoḥ bhramareṣṭeṣu

Compound bhramareṣṭa -

Adverb -bhramareṣṭam -bhramareṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria