Declension table of ?bhramarasadṛśakeśatā

Deva

FeminineSingularDualPlural
Nominativebhramarasadṛśakeśatā bhramarasadṛśakeśate bhramarasadṛśakeśatāḥ
Vocativebhramarasadṛśakeśate bhramarasadṛśakeśate bhramarasadṛśakeśatāḥ
Accusativebhramarasadṛśakeśatām bhramarasadṛśakeśate bhramarasadṛśakeśatāḥ
Instrumentalbhramarasadṛśakeśatayā bhramarasadṛśakeśatābhyām bhramarasadṛśakeśatābhiḥ
Dativebhramarasadṛśakeśatāyai bhramarasadṛśakeśatābhyām bhramarasadṛśakeśatābhyaḥ
Ablativebhramarasadṛśakeśatāyāḥ bhramarasadṛśakeśatābhyām bhramarasadṛśakeśatābhyaḥ
Genitivebhramarasadṛśakeśatāyāḥ bhramarasadṛśakeśatayoḥ bhramarasadṛśakeśatānām
Locativebhramarasadṛśakeśatāyām bhramarasadṛśakeśatayoḥ bhramarasadṛśakeśatāsu

Adverb -bhramarasadṛśakeśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria