Declension table of ?bhramarakuṇḍa

Deva

NeuterSingularDualPlural
Nominativebhramarakuṇḍam bhramarakuṇḍe bhramarakuṇḍāni
Vocativebhramarakuṇḍa bhramarakuṇḍe bhramarakuṇḍāni
Accusativebhramarakuṇḍam bhramarakuṇḍe bhramarakuṇḍāni
Instrumentalbhramarakuṇḍena bhramarakuṇḍābhyām bhramarakuṇḍaiḥ
Dativebhramarakuṇḍāya bhramarakuṇḍābhyām bhramarakuṇḍebhyaḥ
Ablativebhramarakuṇḍāt bhramarakuṇḍābhyām bhramarakuṇḍebhyaḥ
Genitivebhramarakuṇḍasya bhramarakuṇḍayoḥ bhramarakuṇḍānām
Locativebhramarakuṇḍe bhramarakuṇḍayoḥ bhramarakuṇḍeṣu

Compound bhramarakuṇḍa -

Adverb -bhramarakuṇḍam -bhramarakuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria